4.10 Gaṇapetavatthu

“Naggā dubbaṇṇarūpāttha,
kisā dhamanisanthatā;
Upphāsulikā kisikā,
ke nu tumhettha mārisā”ti.

“Mayaṃ bhadante petāmhā,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā”ti.

“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
petalokaṃ ito gatā”ti.

“Anāvaṭesu titthesu,
vicinimhaddhamāsakaṃ;
Santesu deyyadhammesu,
dīpaṃ nākamha attano.

Nadiṃ upema tasitā,
rittakā parivattati;
Chāyaṃ upema uṇhesu,
ātapo parivattati.

Aggivaṇṇo ca no vāto,
ḍahanto upavāyati;
Etañca bhante arahāma,
aññañca pāpakaṃ tato.

Api yojanāni gacchāma,
chātā āhāragedhino;
Aladdhāva nivattāma,
aho no appapuññatā.

Chātā pamucchitā bhantā,
bhūmiyaṃ paṭisumbhitā;
Uttānā paṭikirāma,
avakujjā patāmase.

Te ca tattheva patitā,
bhūmiyaṃ paṭisumbhitā;
Uraṃ sīsañca ghaṭṭema,
aho no appapuññatā.

Etañca bhante arahāma,
aññañca pāpakaṃ tato;
Santesu deyyadhammesu,
dīpaṃ nākamha attano.

Te hi nūna ito gantvā,
yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampannā,
kāhāma kusalaṃ bahun”ti.


Gaṇapetavatthu dasamaṃ.

15
0

Comments