3.4.9 Nibbānalabhanapañha
Rājā āha—
“bhante nāgasena, sabbeva labhanti nibbānan”ti?
“Na kho, mahārāja, sabbeva labhanti nibbānaṃ, api ca kho, mahārāja, yo sammā paṭipanno abhiññeyye dhamme abhijānāti, pariññeyye dhamme parijānāti, pahātabbe dhamme pajahati, bhāvetabbe dhamme bhāveti, sacchikātabbe dhamme sacchikaroti, so labhati nibbānan”ti.
“Kallosi, bhante nāgasenā”ti.
Nibbānalabhanapañho navamo.
160