2.1.13 Cūḷarathavimānavatthu

“Daḷhadhammā nisārassa,
dhanuṃ olubbha tiṭṭhasi;
Khattiyo nusi rājañño,
adu luddo vanecaro”ti.

“Assakādhipatissāhaṃ,
bhante putto vanecaro;
Nāmaṃ me bhikkhu te brūmi,
sujāto iti maṃ vidū.

Mige gavesamānohaṃ,
Ogāhanto brahāvanaṃ;
Migaṃ tañceva nāddakkhiṃ,
Tañca disvā ṭhito ahan”ti.

“Svāgataṃ te mahāpuñña,
atho te adurāgataṃ;
Etto udakamādāya,
pāde pakkhālayassu te.

Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Rājaputta tato pitvā,
santhatasmiṃ upāvisā”ti.

“Kalyāṇī vata te vācā,
Savanīyā mahāmuni;
Nelā atthavatī vaggu,
Mantvā atthañca bhāsasi.

Kā te rati vane viharato,
Isinisabha vadehi puṭṭho;
Tava vacanapathaṃ nisāmayitvā,
Atthadhammapadaṃ samācaremase”ti.

“Ahiṃsā sabbapāṇīnaṃ,
kumāramhāka ruccati;
Theyyā ca aticārā ca,
majjapānā ca ārati.

Ārati samacariyā ca,
bāhusaccaṃ kataññutā;
Diṭṭheva dhamme pāsaṃsā,
dhammā ete pasaṃsiyāti.

Santike maraṇaṃ tuyhaṃ,
oraṃ māsehi pañcahi;
Rājaputta vijānāhi,
attānaṃ parimocayā”ti.

“Katamaṃ svāhaṃ janapadaṃ gantvā,
Kiṃ kammaṃ kiñca porisaṃ;
Kāya vā pana vijjāya,
Bhaveyyaṃ ajarāmaro”ti.

“Na vijjate so padeso,
kammaṃ vijjā ca porisaṃ;
Yattha gantvā bhave macco,
rājaputtājarāmaro.

Mahaddhanā mahābhogā,
raṭṭhavantopi khattiyā;
Pahūtadhanadhaññāse,
tepi no ajarāmarā.

Yadi te sutā andhakaveṇḍuputtā,
Sūrā vīrā vikkantappahārino;
Tepi āyukkhayaṃ pattā,
Viddhastā sassatīsamā.

Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Ete caññe ca jātiyā,
tepi no ajarāmarā.

Ye mantaṃ parivattenti,
chaḷaṅgaṃ brahmacintitaṃ;
Ete caññe ca vijjāya,
tepi no ajarāmarā.

Isayo cāpi ye santā,
saññatattā tapassino;
Sarīraṃ tepi kālena,
vijahanti tapassino.

Bhāvitattāpi arahanto,
katakiccā anāsavā;
Nikkhipanti imaṃ dehaṃ,
puññapāpaparikkhayā”ti.

“Subhāsitā atthavatī,
gāthāyo te mahāmuni;
Nijjhattomhi subhaṭṭhena,
tvañca me saraṇaṃ bhavā”ti.

“Mā maṃ tvaṃ saraṇaṃ gaccha,
tameva saraṇaṃ vaja;
Sakyaputtaṃ mahāvīraṃ,
yamahaṃ saraṇaṃ gato”ti.

“Katarasmiṃ so janapade,
satthā tumhāka mārisa;
Ahampi daṭṭhuṃ gacchissaṃ,
jinaṃ appaṭipuggalan”ti.

“Puratthimasmiṃ janapade,
okkākakulasambhavo;
Tatthāsi purisājañño,
so ca kho parinibbuto”ti.

“Sace hi buddho tiṭṭheyya,
Satthā tumhāka mārisa;
Yojanāni sahassāni,
Gaccheyyaṃ payirupāsituṃ.

Yato ca kho parinibbuto,
satthā tumhāka mārisa;
Nibbutampi mahāvīraṃ,
gacchāmi saraṇaṃ ahaṃ.

Upemi saraṇaṃ buddhaṃ,
dhammañcāpi anuttaraṃ;
Saṃghañca naradevassa,
gacchāmi saraṇaṃ ahaṃ.

Pāṇātipātā viramāmi khippaṃ,
Loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi,
Sakena dārena ca homi tuṭṭho”ti.

“Sahassaraṃsīva yathā mahappabho,
Disaṃ yathā bhāti nabhe anukkamaṃ;
Tathāpakāro tavāyaṃ mahāratho,
Samantato yojanasattamāyato.

Suvaṇṇapaṭṭehi samantamotthaṭo,
Urassa muttāhi maṇīhi cittito;
Lekhā suvaṇṇassa ca rūpiyassa ca,
Sobhenti veḷuriyamayā sunimmitā.

Sīsañcidaṃ veḷuriyassa nimmitaṃ,
Yugañcidaṃ lohitakāya cittitaṃ;
Yuttā suvaṇṇassa ca rūpiyassa ca,
Sobhanti assā ca ime manojavā.

So tiṭṭhasi hemarathe adhiṭṭhito,
Devānamindova sahassavāhano;
Pucchāmi tāhaṃ yasavanta kovidaṃ,
Kathaṃ tayā laddho ayaṃ uḷāro”ti.

“Sujāto nāmahaṃ bhante,
rājaputto pure ahuṃ;
Tvañca maṃ anukampāya,
saññamasmiṃ nivesayi.

Khīṇāyukañca maṃ ñatvā,
sarīraṃ pādāsi satthuno;
Imaṃ sujāta pūjehi,
taṃ te atthāya hehiti.

Tāhaṃ gandhehi mālehi,
pūjayitvā samuyyuto;
Pahāya mānusaṃ dehaṃ,
upapannomhi nandanaṃ.

Nandane ca vane ramme,
nānādijagaṇāyute;
Ramāmi naccagītehi,
accharāhi purakkhato”ti.


Cūḷarathavimānaṃ terasamaṃ.

15
0

Comments