16.1.1 Kiṃchandajātaka

“Kiṃchando kimadhippāyo,
eko sammasi ghammani;
Kiṃ patthayāno kiṃ esaṃ,
kena atthena brāhmaṇa”.

“Yathā mahā vāridharo,
kumbho supariṇāhavā;
Tathūpamaṃ ambapakkaṃ,
vaṇṇagandharasuttamaṃ.

Taṃ vuyhamānaṃ sotena,
disvānāmalamajjhime;
Pāṇīhi naṃ gahetvāna,
agyāyatanamāhariṃ.

Tato kadalipattesu,
nikkhipitvā sayaṃ ahaṃ;
Satthena naṃ vikappetvā,
khuppipāsaṃ ahāsi me.

Sohaṃ apetadaratho,
Byantībhūto dukhakkhamo;
Assādaṃ nādhigacchāmi,
Phalesvaññesu kesuci.

Sosetvā nūna maraṇaṃ,
taṃ mamaṃ āvahissati;
Ambaṃ yassa phalaṃ sādu,
madhuraggaṃ manoramaṃ;
Yamuddhariṃ vuyhamānaṃ,
udadhismā mahaṇṇave.

Akkhātaṃ te mayā sabbaṃ,
yasmā upavasāmahaṃ;
Rammaṃ pati nisinnosmi,
puthulomāyutā puthu.

Tvañca kho meva akkhāhi,
attānamapalāyini;
Kā vā tvamasi kalyāṇi,
kissa vā tvaṃ sumajjhime.

Ruppapaṭṭapalimaṭṭhīva,
byagghīva girisānujā;
Yā santi nāriyo devesu,
devānaṃ paricārikā.

Yā ca manussalokasmiṃ,
Rūpenānvāgatitthiyo;
Rūpena te sadisī natthi,
Devesu gandhabbamanussaloke;
Puṭṭhāsi me cārupubbaṅgi,
Brūhi nāmañca bandhave”.

“Yaṃ tvaṃ pati nisinnosi,
rammaṃ brāhmaṇa kosikiṃ;
Sāhaṃ bhusālayāvutthā,
varavārivahoghasā.

Nānādumagaṇākiṇṇā,
bahukā girikandarā;
Mameva pamukhā honti,
abhisandanti pāvuse.

Atho bahū vanatodā,
nīlavārivahindharā;
Bahukā nāgavittodā,
abhisandanti vārinā.

Tā ambajambulabujā,
nīpā tālā cudumbarā;
Bahūni phalajātāni,
āvahanti abhiṇhaso.

Yaṃ kiñci ubhato tīre,
phalaṃ patati ambuni;
Asaṃsayaṃ taṃ sotassa,
phalaṃ hoti vasānugaṃ.

Etadaññāya medhāvi,
puthupañña suṇohi me;
Mā rocaya mabhisaṅgaṃ,
paṭisedha janādhipa.

Na vāhaṃ vaḍḍhavaṃ maññe,
Yaṃ tvaṃ raṭṭhābhivaḍḍhana;
Āceyyamāno rājisi,
Maraṇaṃ abhikaṅkhasi.

Tassa jānanti pitaro,
gandhabbā ca sadevakā;
Ye cāpi isayo loke,
saññatattā tapassino;
Asaṃsayaṃ tepi jānanti,
paṭṭhabhūtā yasassino”.

“Evaṃ viditvā vidū sabbadhammaṃ,
Viddhaṃsanaṃ cavanaṃ jīvitassa;
Na cīyatī tassa narassa pāpaṃ,
Sace na ceteti vadhāya tassa.

Isipūgasamaññāte,
evaṃ lokyā viditā sati;
Anariyaparisambhāse,
pāpakammaṃ jigīsasi.

Sace ahaṃ marissāmi,
tīre te puthusussoṇi;
Asaṃsayaṃ taṃ asiloko,
mayi pete āgamissati.

Tasmā hi pāpakaṃ kammaṃ,
rakkhasseva sumajjhime;
Mā taṃ sabbo jano pacchā,
pakuṭṭhāyi mayi mate”.

“Aññātametaṃ avisayhasāhi,
Attānamambañca dadāmi te taṃ;
So duccaje kāmaguṇe pahāya,
Santiñca dhammañca adhiṭṭhitosi.

Yo hitvā pubbasaññogaṃ,
pacchā saṃyojane ṭhito;
Adhammañceva carati,
pāpañcassa pavaḍḍhati.

Ehi taṃ pāpayissāmi,
kāmaṃ appossuko bhava;
Upānayāmi sītasmiṃ,
viharāhi anussuko.

Taṃ puppharasamattebhi,
vakkaṅgehi arindama;
Koñcā mayūrā diviyā,
kolaṭṭhimadhusāḷikā;
Kūjitā haṃsapūgehi,
kokilettha pabodhare.

Ambettha vippasākhaggā,
palālakhalasannibhā;
Kosambasaḷalā nīpā,
pakkatālavilambino”.

“Mālī tiriṭī kāyūrī,
aṅgadī candanussado;
Rattiṃ tvaṃ paricāresi,
divā vedesi vedanaṃ.

Soḷasitthisahassāni,
yā temā paricārikā;
Evaṃ mahānubhāvosi,
abbhuto lomahaṃsano.

Kiṃ kammamakarī pubbe,
pāpaṃ attadukhāvahaṃ;
Yaṃ karitvā manussesu,
piṭṭhimaṃsāni khādasi”.

“Ajjhenāni paṭiggayha,
kāmesu gadhito ahaṃ;
Acariṃ dīghamaddhānaṃ,
paresaṃ ahitāyahaṃ.

Yo piṭṭhimaṃsiko hoti,
evaṃ ukkacca khādati;
Yathāhaṃ ajja khādāmi,
piṭṭhimaṃsāni attano”ti.


Kiṃchandajātakaṃ paṭhamaṃ.

15
0

Comments