1.6.10 Kavisutta

“Kiṃsu nidānaṃ gāthānaṃ,
kiṃsu tāsaṃ viyañjanaṃ;
Kiṃsu sannissitā gāthā,
kiṃsu gāthānamāsayo”ti.

“Chando nidānaṃ gāthānaṃ,
akkharā tāsaṃ viyañjanaṃ;
Nāmasannissitā gāthā,
kavi gāthānamāsayo”ti.


Jarāvaggo chaṭṭho.


Tassuddānaṃ

Jarā ajarasā mittaṃ,
vatthu tīṇi janāni ca;
Uppatho ca dutiyo ca,
kavinā pūrito vaggoti.

15
0

Comments