1.6.10 Kavisutta
“Kiṃsu nidānaṃ gāthānaṃ,
kiṃsu tāsaṃ viyañjanaṃ;
Kiṃsu sannissitā gāthā,
kiṃsu gāthānamāsayo”ti.
“Chando nidānaṃ gāthānaṃ,
akkharā tāsaṃ viyañjanaṃ;
Nāmasannissitā gāthā,
kavi gāthānamāsayo”ti.
Jarāvaggo chaṭṭho.
Tassuddānaṃ
Jarā ajarasā mittaṃ,
vatthu tīṇi janāni ca;
Uppatho ca dutiyo ca,
kavinā pūrito vaggoti.
150