1.1.3.1 Vinītavatthuuddānagāthā

Saṃvaṇṇanā nisīdanto,
musalodukkhalena ca;
Vuḍḍhapabbajitābhisanno,
aggavīmaṃsanāvisaṃ.

Tayo ca vatthukammehi,
iṭṭhakāhipare tayo;
Vāsī gopānasī ceva,
aṭṭakotaraṇaṃ pati.

Sedaṃ natthuñca sambāho,
nhāpanabbhañjanena ca;
Uṭṭhāpento nipātento,
annapānena māraṇaṃ.

Jāragabbho sapattī ca,
mātā puttaṃ ubho vadhi;
Ubho na miyyare maddā,
tāpaṃ vañjhā vijāyinī.

Patodaṃ niggahe yakkho,
vāḷayakkhañca pāhiṇi;
Taṃ maññamāno pahari,
saggañca nirayaṃ bhaṇe.

Āḷaviyā tayo rukkhā,
dāyehi apare tayo;
Mā kilamesi na tuyhaṃ,
takkaṃ sovīrakena cāti.

15
0

Comments