6.2 Sataraṃsittheraapadāna

“Ubbiddhaṃ selamāruyha,
nisīdi purisuttamo;
Pabbatassāvidūramhi,
brāhmaṇo mantapāragū.

Upaviṭṭhaṃ mahāvīraṃ,
devadevaṃ narāsabhaṃ;
Añjaliṃ paggahetvāna,
santhaviṃ lokanāyakaṃ.

‘Esa buddho mahāvīro,
varadhammappakāsako;
Jalati aggikhandhova,
bhikkhusaṃghapurakkhato.

Mahāsamuddovakkhubbho,
aṇṇavova duruttaro;
Migarājāvasambhīto,
dhammaṃ deseti cakkhumā’.

Mama saṅkappamaññāya,
padumuttaranāyako;
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha.

‘Yenāyaṃ añjalī dinno,
buddhaseṭṭho ca thomito;
Tiṃsakappasahassāni,
devarajjaṃ karissati.

Kappasatasahassamhi,
aṅgīrasasanāmako;
Vivaṭṭacchado sambuddho,
uppajjissati tāvade.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sataraṃsīti nāmena,
arahā so bhavissati’.

Jātiyā sattavassohaṃ,
pabbajiṃ anagāriyaṃ;
Sataraṃsimhi nāmena,
pabhā niddhāvate mama.

Maṇḍape rukkhamūle vā,
jhāyī jhānarato ahaṃ;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Saṭṭhikappasahassamhi,
caturo rāmanāmakā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sataraṃsi thero imā gāthāyo abhāsitthāti.


Sataraṃsittherassāpadānaṃ dutiyaṃ.

14
0

Comments