2.2.6 Sājīvasutta

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnan”ti.


Chaṭṭhaṃ.

16
0

Comments