1.7.4.9 Kabaḷasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahantaṃ kabaḷaṃ karonti…pe… .

**“Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā”**ti. (39:184)

Nātimahanto kabaḷo kātabbo. Yo anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karoti, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.


Navamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments