4.5 Mogharājattheraapadāna

“Atthadassī tu bhagavā,
sayambhū aparājito;
Bhikkhusaṃghaparibyūḷho,
rathiyaṃ paṭipajjatha.

Sissehi samparivuto,
gharamhā abhinikkhamiṃ;
Nikkhamitvānahaṃ tattha,
addasaṃ lokanāyakaṃ.

Abhivādiya sambuddhaṃ,
sire katvāna añjaliṃ;
Sakaṃ cittaṃ pasādetvā,
santhaviṃ lokanāyakaṃ.

Yāvatā rūpino sattā,
arūpī vā asaññino;
Sabbe te tava ñāṇamhi,
anto honti samogadhā.

Sukhumacchikajālena,
udakaṃ yo parikkhipe;
Ye keci udake pāṇā,
antojāle bhavanti te.

Yesañca cetanā atthi,
rūpino ca arūpino;
Sabbe te tava ñāṇamhi,
anto honti samogadhā.

Samuddharasimaṃ lokaṃ,
andhakārasamākulaṃ;
Tava dhammaṃ suṇitvāna,
kaṅkhāsotaṃ taranti te.

Avijjānivute loke,
andhakārena otthaṭe;
Tava ñāṇamhi jotante,
andhakārā padhaṃsitā.

Tuvaṃ cakkhūsi sabbesaṃ,
mahātamapanūdano;
Tava dhammaṃ suṇitvāna,
nibbāyati bahujjano.

Puṭakaṃ pūrayitvāna,
madhukhuddamaneḷakaṃ;
Ubho hatthehi paggayha,
upanesiṃ mahesino.

Paṭiggaṇhi mahāvīro,
sahatthena mahā isi;
Bhuñjitvā tañca sabbaññū,
vehāsaṃ nabhamuggami.

Antalikkhe ṭhito satthā,
atthadassī narāsabho;
Mama cittaṃ pasādento,
imā gāthā abhāsatha.

‘Yenidaṃ thavitaṃ ñāṇaṃ,
buddhaseṭṭho ca thomito;
Tena cittappasādena,
duggatiṃ so na gacchati.

Catuddasañcakkhattuṃ so,
devarajjaṃ karissati;
Pathabyā rajjaṃ aṭṭhasataṃ,
vasudhaṃ āvasissati.

Pañceva satakkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ asaṅkheyyaṃ,
mahiyā kārayissati.

Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Gotamassa bhagavato,
sāsane pabbajissati.

Gambhīraṃ nipuṇaṃ atthaṃ,
ñāṇena vicinissati;
Mogharājāti nāmena,
hessati satthu sāvako.

Tīhi vijjāhi sampannaṃ,
katakiccamanāsavaṃ;
Gotamo satthavāhaggo,
etadagge ṭhapessati’.

Hitvā mānusakaṃ yogaṃ,
chetvāna bhavabandhanaṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mogharājo thero imā gāthāyo abhāsitthāti.


Mogharājattherassāpadānaṃ pañcamaṃ.

16
0

Comments