1.2.3 Ācāmadāyikāvimānavatthu

“Piṇḍāya te carantassa,
tuṇhībhūtassa tiṭṭhato;
Daliddā kapaṇā nārī,
parāgāraṃ apassitā.

Yā te adāsi ācāmaṃ,
pasannā sehi pāṇibhi;
Sā hitvā mānusaṃ dehaṃ,
kaṃ nu sā disataṃ gatā”ti.

“Piṇḍāya me carantassa,
tuṇhībhūtassa tiṭṭhato;
Daliddā kapaṇā nārī,
parāgāraṃ apassitā.

Yā me adāsi ācāmaṃ,
pasannā sehi pāṇibhi;
Sā hitvā mānusaṃ dehaṃ,
vippamuttā ito cutā.

Nimmānaratino nāma,
santi devā mahiddhikā;
Tattha sā sukhitā nārī,
modatācāmadāyikā”ti.

“Aho dānaṃ varākiyā,
kassape suppatiṭṭhitaṃ;
Parābhatena dānena,
ijjhittha vata dakkhiṇā.

Yā mahesittaṃ kāreyya,
cakkavattissa rājino;
Nārī sabbaṅgakalyāṇī,
bhattu cānomadassikā;
Etassācāmadānassa,
kalaṃ nāgghati soḷasiṃ.

Sataṃ nikkhā sataṃ assā,
sataṃ assatarīrathā;
Sataṃ kaññāsahassāni,
āmuttamaṇikuṇḍalā;
Etassācāmadānassa,
kalaṃ nāgghanti soḷasiṃ.

Sataṃ hemavatā nāgā,
īsādantā urūḷhavā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā;
Etassācāmadānassa,
kalaṃ nāgghati soḷasiṃ.

Catunnamapi dīpānaṃ,
issaraṃ yodha kāraye;
Etassācāmadānassa,
kalaṃ nāgghati soḷasin”ti.


Ācāmadāyikāvimānaṃ tatiyaṃ.

15
0

Comments