5.3 Kāḷigodhāputtabhaddiyattheraapadāna

“Padumuttarasambuddhaṃ,
mettacittaṃ mahāmuniṃ;
Upeti janatā sabbā,
sabbalokagganāyakaṃ.

Sattukañca baddhakañca,
āmisaṃ pānabhojanaṃ;
Dadanti satthuno sabbe,
puññakkhette anuttare.

Ahampi dānaṃ dassāmi,
devadevassa tādino;
Buddhaseṭṭhaṃ nimantetvā,
saṃghampi ca anuttaraṃ.

Uyyojitā mayā cete,
nimantesuṃ tathāgataṃ;
Kevalaṃ bhikkhusaṃghañca,
puññakkhettaṃ anuttaraṃ.

Satasahassapallaṅkaṃ,
sovaṇṇaṃ gonakatthataṃ;
Tūlikāpaṭalikāya,
khomakappāsikehi ca;
Mahārahaṃ paññāpayiṃ,
āsanaṃ buddhayuttakaṃ.

Padumuttaro lokavidū,
devadevo narāsabho;
Bhikkhusaṃghaparibyūḷho,
mama dvāramupāgami.

Paccuggantvāna sambuddhaṃ,
lokanāthaṃ yasassinaṃ;
Pasannacitto sumano,
abhināmayiṃ saṃgharaṃ.

Bhikkhūnaṃ satasahassaṃ,
buddhañca lokanāyakaṃ;
Pasannacitto sumano,
paramannena tappayiṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yenidaṃ āsanaṃ dinnaṃ,
sovaṇṇaṃ gonakatthataṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Catusattatikkhattuṃ so,
devarajjaṃ karissati;
Anubhossati sampattiṃ,
accharāhi purakkhato.

Padesarajjaṃ sahassaṃ,
vasudhaṃ āvasissati;
Ekapaññāsakkhattuñca,
cakkavattī bhavissati.

Sabbāsu bhavayonīsu,
uccākulī bhavissati;
So ca pacchā pabbajitvā,
sukkamūlena codito;
Bhaddiyo nāma nāmena,
hessati satthu sāvako’.

Vivekamanuyuttomhi,
pantasenanivāsahaṃ;
Phalañcādhigataṃ sabbaṃ,
cattaklesomhi ajjahaṃ.

Mama sabbaṃ abhiññāya,
sabbaññū lokanāyako;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāya putto thero imā gāthāyo abhāsitthāti.


Bhaddiyassa kāḷigodhāya puttattherassāpadānaṃ tatiyaṃ.

15
0

Comments