10.5 Gandhamāliyattheraapadāna

“Siddhatthassa bhagavato,
gandhathūpaṃ akāsahaṃ;
Sumanehi paṭicchannaṃ,
buddhānucchavikaṃ kataṃ.

Kañcanagghiyasaṅkāsaṃ,
buddhaṃ lokagganāyakaṃ;
Indīvaraṃva jalitaṃ,
ādittaṃva hutāsanaṃ.

Byagghūsabhaṃva pavaraṃ,
abhijātaṃva kesariṃ;
Nisinnaṃ samaṇānaggaṃ,
bhikkhusaṃghapurakkhataṃ.

Vanditvā satthuno pāde,
pakkāmiṃ uttarāmukho;
Catunnavutito kappe,
gandhamālaṃ yato adaṃ.

Buddhe katassa kārassa,
phalenāhaṃ visesato;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Cattārīsamhi ekūne,
kappe āsiṃsu soḷasa;
Devagandhasanāmā te,
rājāno cakkavattino.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti.


Gandhamāliyattherassāpadānaṃ pañcamaṃ.

16
0

Comments