3.11 Nālakasutta

Ānandajāte tidasagaṇe patīte,
Sakkañca indaṃ sucivasane ca deve;
Dussaṃ gahetvā atiriva thomayante,
_Asito isi addasa divāvihāre. _

Disvāna deve muditamane udagge,
Cittiṃ karitvāna idamavoca tattha;
“Kiṃ devasaṅgho atiriva kalyarūpo,
_Dussaṃ gahetvā ramayatha kiṃ paṭicca. _

Yadāpi āsī asurehi saṅgamo,
Jayo surānaṃ asurā parājitā;
Tadāpi netādiso lomahaṃsano,
_Kimabbhutaṃ daṭṭhu marū pamoditā. _

Seḷenti gāyanti ca vādayanti ca,
Bhujāni phoṭenti ca naccayanti ca;
Pucchāmi vohaṃ merumuddhavāsine,
_Dhunātha me saṃsayaṃ khippa mārisā”. _

“So bodhisatto ratanavaro atulyo,
Manussaloke hitasukhatthāya jāto;
Sakyāna gāme janapade lumbineyye,
_Tenamha tuṭṭhā atiriva kalyarūpā. _

So sabbasattuttamo aggapuggalo,
Narāsabho sabbapajānamuttamo;
Vattessati cakkamisivhaye vane,
_Nadaṃva sīho balavā migābhibhū”. _

Taṃ saddaṃ sutvā turitamavasarī so,
Suddhodanassa tada bhavanaṃ upāvisi;
Nisajja tattha idamavocāsi sakye,
_“Kuhiṃ kumāro ahamapi daṭṭhukāmo”. _

Tato kumāraṃ jalitamiva suvaṇṇaṃ,
Ukkāmukheva sukusalasampahaṭṭhaṃ;
Daddallamānaṃ siriyā anomavaṇṇaṃ,
_Dassesu puttaṃ asitavhayassa sakyā. _

Disvā kumāraṃ sikhimiva pajjalantaṃ,
Tārāsabhaṃva nabhasigamaṃ visuddhaṃ;
Suriyaṃ tapantaṃ saradarivabbhamuttaṃ,
_Ānandajāto vipulamalattha pītiṃ. _

Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vītipatanti cāmarā,
_Na dissare cāmarachattagāhakā. _

Disvā jaṭī kaṇhasirivhayo isi,
Suvaṇṇanikkhaṃ viya paṇḍukambale;
Setañca chattaṃ dhariyanta muddhani,
_Udaggacitto sumano paṭiggahe. _

Paṭiggahetvā pana sakyapuṅgavaṃ,
Jigīsako lakkhaṇamantapāragū;
Pasannacitto giramabbhudīrayi,
_“Anuttarāyaṃ dvipadānamuttamo”. _

Athattano gamanamanussaranto,
Akalyarūpo gaḷayati assukāni;
Disvāna sakyā isimavocuṃ rudantaṃ,
_“No ce kumāre bhavissati antarāyo”. _

Disvāna sakye isimavoca akalye,
“Nāhaṃ kumāre ahitamanussarāmi;
Na cāpimassa bhavissati antarāyo,
_Na orakāyaṃ adhimānasā bhavātha. _

Sambodhiyaggaṃ phusissatāyaṃ kumāro,
So dhammacakkaṃ paramavisuddhadassī;
Vattessatāyaṃ bahujanahitānukampī,
_Vitthārikassa bhavissati brahmacariyaṃ. _

Mamañca āyu na ciramidhāvaseso,
Athantarā me bhavissati kālakiriyā;
Sohaṃ na sossaṃ asamadhurassa dhammaṃ,
_Tenamhi aṭṭo byasanaṅgato aghāvī”. _

So sākiyānaṃ vipulaṃ janetvā pītiṃ,
Antepuramhā niggamā brahmacārī;
So bhāgineyyaṃ sayaṃ anukampamāno,
_Samādapesi asamadhurassa dhamme. _

“Buddhoti ghosaṃ yada parato suṇāsi,
Sambodhipatto vivarati dhammamaggaṃ;
Gantvāna tattha samayaṃ paripucchamāno,
_Carassu tasmiṃ bhagavati brahmacariyaṃ”. _

Tenānusiṭṭho hitamanena tādinā,
Anāgate paramavisuddhadassinā;
So nālako upacitapuññasañcayo,
_Jinaṃ patikkhaṃ parivasi rakkhitindriyo. _

Sutvāna ghosaṃ jinavaracakkavattane,
Gantvāna disvā isinisabhaṃ pasanno;
Moneyyaseṭṭhaṃ munipavaraṃ apucchi,
_Samāgate asitāvhayassa sāsaneti. _


Vatthugāthā niṭṭhitā.

“Aññātametaṃ vacanaṃ,
Asitassa yathātathaṃ;
Taṃ taṃ gotama pucchāmi,
_Sabbadhammāna pāraguṃ. _

Anagāriyupetassa,
Bhikkhācariyaṃ jigīsato;
Muni pabrūhi me puṭṭho,
_Moneyyaṃ uttamaṃ padaṃ”. _

“Moneyyaṃ te upaññissaṃ, (iti bhagavā)
Dukkaraṃ durabhisambhavaṃ;
Handa te naṃ pavakkhāmi,
_Santhambhassu daḷho bhava. _

Samānabhāgaṃ kubbetha,
Gāme akkuṭṭhavanditaṃ;
Manopadosaṃ rakkheyya,
_Santo anuṇṇato care. _

Uccāvacā niccharanti,
Dāye aggisikhūpamā;
Nāriyo muniṃ palobhenti,
_Tā su taṃ mā palobhayuṃ. _

Virato methunā dhammā,
Hitvā kāme paropare;
Aviruddho asāratto,
_Pāṇesu tasathāvare. _

Yathā ahaṃ tathā ete,
Yathā ete tathā ahaṃ;
Attānaṃ upamaṃ katvā,
_Na haneyya na ghātaye. _

Hitvā icchañca lobhañca,
Yattha satto puthujjano;
Cakkhumā paṭipajjeyya,
_Tareyya narakaṃ imaṃ. _

Ūnūdaro mitāhāro,
Appicchassa alolupo;
Sadā icchāya nicchāto,
_Aniccho hoti nibbuto. _

Sa piṇḍacāraṃ caritvā,
Vanantamabhihāraye;
Upaṭṭhito rukkhamūlasmiṃ,
_Āsanūpagato muni. _

Sa jhānapasuto dhīro,
Vanante ramito siyā;
Jhāyetha rukkhamūlasmiṃ,
_Attānamabhitosayaṃ. _

Tato ratyā vivasāne,
Gāmantamabhihāraye;
Avhānaṃ nābhinandeyya,
_Abhihārañca gāmato. _

Na munī gāmamāgamma,
Kulesu sahasā care;
Ghāsesanaṃ chinnakatho,
_Na vācaṃ payutaṃ bhaṇe. _

Alatthaṃ yadidaṃ sādhu,
Nālatthaṃ kusalaṃ iti;
Ubhayeneva so tādī,
_Rukkhaṃvupanivattati. _

Sa pattapāṇi vicaranto,
Amūgo mūgasammato;
Appaṃ dānaṃ na hīḷeyya,
_Dātāraṃ nāvajāniyā. _

Uccāvacā hi paṭipadā,
Samaṇena pakāsitā;
Na pāraṃ diguṇaṃ yanti,
_Nayidaṃ ekaguṇaṃ mutaṃ. _

Yassa ca visatā natthi,
Chinnasotassa bhikkhuno;
Kiccākiccappahīnassa,
_Pariḷāho na vijjati. _

Moneyyaṃ te upaññissaṃ,
Khuradhārūpamo bhave;
Jivhāya tālumāhacca,
_Udare saññato siyā. _

Alīnacitto ca siyā,
Na cāpi bahu cintaye;
Nirāmagandho asito,
_Brahmacariyaparāyaṇo. _

Ekāsanassa sikkhetha,
Samaṇūpāsanassa ca;
Ekattaṃ monamakkhātaṃ,
Eko ce abhiramissasi;
_Atha bhāhisi dasadisā. _

Sutvā dhīrānaṃ nighosaṃ,
Jhāyīnaṃ kāmacāginaṃ;
Tato hiriñca saddhañca,
_Bhiyyo kubbetha māmako. _

Taṃ nadīhi vijānātha,
Sobbhesu padaresu ca;
Saṇantā yanti kusobbhā,
_Tuṇhī yanti mahodadhī. _

Yadūnakaṃ taṃ saṇati,
Yaṃ pūraṃ santameva taṃ;
Aḍḍhakumbhūpamo bālo,
_Rahado pūrova paṇḍito. _

Yaṃ samaṇo bahuṃ bhāsati,
Upetaṃ atthasañhitaṃ;
Jānaṃ so dhammaṃ deseti,
_Jānaṃ so bahu bhāsati. _

Yo ca jānaṃ saṃyatatto,
Jānaṃ na bahu bhāsati;
Sa munī monamarahati,
_Sa munī monamajjhagā”ti. _


Nālakasuttaṃ ekādasamaṃ.

15
0

Comments