47.10 Nimittabyākaraṇiyattheraapadāna

“Ajjhogāhetvā himavaṃ,
mante vāce mahaṃ tadā;
Catupaññāsasahassāni,
sissā mayhaṃ upaṭṭhahuṃ.

Adhitā vedagū sabbe,
chaḷaṅge pāramiṃ gatā;
Sakavijjāhupatthaddhā,
himavante vasanti te.

Cavitvā tusitā kāyā,
devaputto mahāyaso;
Uppajji mātukucchismiṃ,
sampajāno patissato.

Sambuddhe upapajjante,
dasasahassi kampatha;
Andhā cakkhuṃ alabhiṃsu,
uppajjantamhi nāyake.

Sabbākāraṃ pakampittha,
kevalā vasudhā ayaṃ;
Nigghosasaddaṃ sutvāna,
ubbijjiṃsu mahājanā.

Sabbe janā samāgamma,
āgacchuṃ mama santikaṃ;
‘Vasudhāyaṃ pakampittha,
kiṃ vipāko bhavissati’.

Avacāsiṃ tadā tesaṃ,
‘mā bhetha natthi vo bhayaṃ;
Vissatthā hotha sabbepi,
uppādoyaṃ suvatthiko.

Aṭṭhahetūhi samphussa,
vasudhāyaṃ pakampati;
Tathā nimittā dissanti,
obhāso vipulo mahā.

Asaṃsayaṃ buddhaseṭṭho,
uppajjissati cakkhumā’;
Saññāpetvāna janataṃ,
pañca sīle kathesahaṃ.

Sutvāna pañca sīlāni,
buddhuppādañca dullabhaṃ;
Ubbegajātā sumanā,
tuṭṭhahaṭṭhā ahaṃsu te.

Dvenavute ito kappe,
yaṃ nimittaṃ viyākariṃ;
Duggatiṃ nābhijānāmi,
byākaraṇassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti.


Nimittabyākaraṇiyattherassāpadānaṃ dasamaṃ.


Sālakusumiyavaggo sattacattālīsamo.


Tassuddānaṃ

Sālakusumiyo thero,
pūjā nibbāpakopi ca;
Setudo tālavaṇṭī ca,
avaṭalabujappado.

Pilakkhapaṭibhānī ca,
veyyākaraṇiyo dijo;
Dvesattati ca gāthāyo,
gaṇitāyo vibhāvibhi.

17
0

Comments