27.4 Padīpadāyakattheraapadāna

“Devabhūto ahaṃ santo,
oruyha pathaviṃ tadā;
Padīpe pañca pādāsiṃ,
pasanno sehi pāṇibhi.

Catunnavutito kappe,
yaṃ padīpamadaṃ tadā;
Duggatiṃ nābhijānāmi,
dīpadānassidaṃ phalaṃ.

Pañcapaññāsake kappe,
eko āsiṃ mahīpati;
Samantacakkhunāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā padīpadāyako thero imā gāthāyo abhāsitthāti.


Padīpadāyakattherassāpadānaṃ catutthaṃ.

16
0

Comments