2.1.11 Dutiyanāgavimānavatthu

“Mahantaṃ nāgaṃ abhiruyha,
Sabbasetaṃ gajuttamaṃ;
Vanā vanaṃ anupariyāsi,
Nārīgaṇapurakkhato;
Obhāsento disā sabbā,
Osadhī viya tārakā.

(969--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
vaṅgīseneva pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Upāsako cakkhumato ahosiṃ;
Pāṇātipātā virato ahosiṃ,
Loke adinnaṃ parivajjayissaṃ.

Amajjapo no ca musā abhāṇiṃ,
Sakena dārena ca tuṭṭho ahosiṃ;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.

(974--)

Tena metādiso vaṇṇo,
…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.


Dutiyanāgavimānaṃ ekādasamaṃ.

15
0

Comments