4.4.5 Jambukajātaka

“Brahā pavaḍḍhakāyo so,
dīghadāṭho ca jambuka;
Na tvaṃ tattha kule jāto,
yattha gaṇhanti kuñjaraṃ”.

“Asīho sīhamānena,
yo attānaṃ vikubbati;
Kotthūva gajamāsajja,
seti bhūmyā anutthunaṃ.

Yasassino uttamapuggalassa,
Sañjātakhandhassa mahabbalassa;
Asamekkhiya thāmabalūpapattiṃ,
Sa seti nāgena hatoyaṃ jambuko.

Yo cīdha kammaṃ kurute pamāya,
Thāmabbalaṃ attani saṃviditvā;
Jappena mantena subhāsitena,
Parikkhavā so vipulaṃ jinātī”ti.


Jambukajātakaṃ pañcamaṃ.

16
0

Comments