2.10 Paṭācārātherīapadāna

“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.

Tadāhaṃ haṃsavatiyaṃ,
jātā seṭṭhikule ahuṃ;
Nānāratanapajjote,
mahāsukhasamappitā.

Upetvā taṃ mahāvīraṃ,
assosiṃ dhammadesanaṃ;
Tato jātapasādāhaṃ,
upesiṃ saraṇaṃ jinaṃ.

Tato vinayadhārīnaṃ,
aggaṃ vaṇṇesi nāyako;
Bhikkhuniṃ lajjiniṃ tādiṃ,
kappākappavisāradaṃ.

Tadā muditacittāhaṃ,
taṃ ṭhānamabhikaṅkhinī;
Nimantetvā dasabalaṃ,
sasaṃghaṃ lokanāyakaṃ.

Bhojayitvāna sattāhaṃ,
daditvāva ticīvaraṃ;
Nipacca sirasā pāde,
idaṃ vacanamabraviṃ.

‘Yā tayā vaṇṇitā vīra,
ito aṭṭhamake muni;
Tādisāhaṃ bhavissāmi,
yadi sijjhati nāyaka’.

Tadā avoca maṃ satthā,
‘bhadde mā bhāyi assasa;
Anāgatamhi addhāne,
lacchase taṃ manorathaṃ.

Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Paṭācārāti nāmena,
hessati satthu sāvikā’.

Tadāhaṃ muditā hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ,
sasaṃghaṃ lokanāyakaṃ.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.

Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.

Tassāsiṃ tatiyā dhītā,
bhikkhunī iti vissutā;
Dhammaṃ sutvā jinaggassa,
pabbajjaṃ samarocayiṃ.

Anujāni na no tāto,
agāreva tadā mayaṃ;
Vīsavassasahassāni,
vicarimha atanditā.

Komāribrahmacariyaṃ,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
muditā sattadhītaro.

Samaṇī samaṇaguttā ca,
bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca,
sattamī saṃghadāyikā.

Ahaṃ uppalavaṇṇā ca,
khemā bhaddā ca bhikkhunī;
Kisāgotamī dhammadinnā,
visākhā hoti sattamī.

Tehi kammehi sukatehi,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Pacchime ca bhave dāni,
jātā seṭṭhikule ahaṃ;
Sāvatthiyaṃ puravare,
iddhe phīte mahaddhane.

Yadā ca yobbanūpetā,
vitakkavasagā ahaṃ;
Naraṃ jārapatiṃ disvā,
tena saddhiṃ agacchahaṃ.

Ekaputtapasūtāhaṃ,
dutiyo kucchiyā mamaṃ;
Tadāhaṃ mātāpitaro,
okkhāmīti sunicchitā.

Nārocesiṃ patiṃ mayhaṃ,
tadā tamhi pavāsite;
Ekikā niggatā gehā,
gantuṃ sāvatthimuttamaṃ.

Tato me sāmi āgantvā,
sambhāvesi pathe mamaṃ;
Tadā me kammajā vātā,
uppannā atidāruṇā.

Uṭṭhito ca mahāmegho,
pasūtisamaye mama;
Dabbatthāya tadā gantvā,
sāmi sappena mārito.

Tadā vijātadukkhena,
anāthā kapaṇā ahaṃ;
Kunnadiṃ pūritaṃ disvā,
gacchantī sakulālayaṃ.

Bālaṃ ādāya atariṃ,
pārakūle ca ekakaṃ;
Sāyetvā bālakaṃ puttaṃ,
itaraṃ taraṇāyahaṃ.

Nivattā ukkuso hāsi,
taruṇaṃ vilapantakaṃ;
Itarañca vahī soto,
sāhaṃ sokasamappitā.

Sāvatthinagaraṃ gantvā,
assosiṃ sajane mate;
Tadā avocaṃ sokaṭṭā,
mahāsokasamappitā.

‘Ubho puttā kālaṅkatā,
panthe mayhaṃ patī mato;
Mātā pitā ca bhātā ca,
ekacitamhi ḍayhare’.

Tadā kisā ca paṇḍu ca,
anāthā dīnamānasā;
Ito tato bhamantīhaṃ,
addasaṃ narasārathiṃ.

Tato avoca maṃ satthā,
‘putte mā soci assasa;
Attānaṃ te gavesassu,
kiṃ niratthaṃ vihaññasi.

Na santi puttā tāṇāya,
na ñātī napi bandhavā;
Antakenādhipannassa,
natthi ñātīsu tāṇatā’.

Taṃ sutvā munino vākyaṃ,
paṭhamaṃ phalamajjhagaṃ;
Pabbajitvāna naciraṃ,
arahattamapāpuṇiṃ.

Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Paracittāni jānāmi,
satthusāsanakārikā.

Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe,
visuddhāsiṃ sunimmalā.

Tatohaṃ vinayaṃ sabbaṃ,
santike sabbadassino;
Uggahiṃ sabbavitthāraṃ,
byāhariñca yathātathaṃ.

Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ;
‘Aggā vinayadhārīnaṃ,
paṭācārāva ekikā’.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.

Yassatthāya pabbajitā,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.


Paṭācārātheriyāpadānaṃ dasamaṃ.


Ekūposathikavaggo dutiyo.


Tassuddānaṃ

Ekūposathikā ceva,
saḷalā cātha modakā;
Ekāsanā pañcadīpā,
naḷamālī ca gotamī.

Khemā uppalavaṇṇā ca,
paṭācārā ca bhikkhunī;
Gāthā satāni pañceva,
nava cāpi taduttari.

16
0

Comments