12.9 Paccupaṭṭhānasaññakattheraapadāna

“Atthadassimhi sugate,
nibbute samanantarā;
Yakkhayoniṃ upapajjiṃ,
yasaṃ patto cahaṃ tadā.

Dulladdhaṃ vata me āsi,
duppabhātaṃ duruṭṭhitaṃ;
Yaṃ me bhoge vijjamāne,
parinibbāyi cakkhumā.

Mama saṅkappamaññāya,
sāgaro nāma sāvako;
Mamuddharitukāmo so,
āgacchi mama santikaṃ.

Kiṃ nu socasi mā bhāyi,
cara dhammaṃ sumedhasa;
Anuppadinnā buddhena,
sabbesaṃ bījasampadā.

Yo ce pūjeyya sambuddhaṃ,
tiṭṭhantaṃ lokanāyakaṃ;
Dhātuṃ sāsapamattampi,
nibbutassāpi pūjaye.

Same cittappasādamhi,
samaṃ puññaṃ mahaggataṃ;
Tasmā thūpaṃ karitvāna,
pūjehi jinadhātuyo.

Sāgarassa vaco sutvā,
buddhathūpaṃ akāsahaṃ;
Pañcavasse paricariṃ,
munino thūpamuttamaṃ.

Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Sampattiṃ anubhotvāna,
arahattamapāpuṇiṃ.

Bhūripaññā ca cattāro,
sattakappasate ito;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.


Paccupaṭṭhānasaññakattherassāpadānaṃ navamaṃ.

15
0

Comments