5.1.12 Kosiyattheragāthā

“Yo ve garūnaṃ vacanaññu dhīro,
Vase ca tamhi janayetha pemaṃ;
So bhattimā nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.

Yaṃ āpadā uppatitā uḷārā,
Nakkhambhayante paṭisaṅkhayantaṃ;
So thāmavā nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.

Yo ve samuddova ṭhito anejo,
Gambhīrapañño nipuṇatthadassī;
Asaṃhāriyo nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.

Bahussuto dhammadharo ca hoti,
Dhammassa hoti anudhammacārī;
So tādiso nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.

Atthañca yo jānāti bhāsitassa,
Atthañca ñatvāna tathā karoti;
Atthantaro nāma sa hoti paṇḍito,
Ñatvā ca dhammesu visesi assā”ti.


…  Kosiyo thero… .


Pañcakanipāto niṭṭhito.


Tatruddānaṃ

Rājadatto subhūto ca,
girimānandasumanā;
Vaḍḍho ca kassapo thero,
gayākassapavakkalī.

Vijito yasadatto ca,
soṇo kosiyasavhayo;
Saṭṭhi ca pañca gāthāyo,
therā ca ettha dvādasāti.

15
0

Comments