7.5.6 Satapattaṅgapañha

“Bhante nāgasena, ‘satapattassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?

“Yathā, mahārāja, satapatto ravitvā paresaṃ khemaṃ vā bhayaṃ vā ācikkhati; evameva kho, mahārāja, yoginā yogāvacarena paresaṃ dhammaṃ desayamānena vinipātaṃ bhayato dassayitabbaṃ, nibbānaṃ khemato dassayitabbaṃ. Idaṃ, mahārāja, satapattassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena piṇḍolabhāradvājena—

‘Niraye bhayasantāsaṃ,
nibbāne vipulaṃ sukhaṃ;
Ubhayānetānatthāni,
dassetabbāni yoginā’”ti.


Satapattaṅgapañho chaṭṭho.

15
0

Comments