20.2 Pārājikādipañhā

Itthī ca abbhantare siyā,
Bhikkhu ca bahiddhā siyā;
Chiddaṃ tasmiṃ ghare natthi,
Methunadhammapaccayā;
Kathaṃ pārājiko siyā,
Pañhā mesā kusalehi cintitā.

Telaṃ madhuṃ phāṇitañcāpi sappiṃ,
Sāmaṃ gahetvāna nikkhipeyya;
Avītivatte sattāhe,
Sati paccaye paribhuñjantassa āpatti;
Pañhā mesā kusalehi cintitā.

Nissaggiyena āpatti,
Suddhakena pācittiyaṃ;
Āpajjantassa ekato,
Pañhā mesā kusalehi cintitā.

Bhikkhū siyā vīsatiyā samāgatā,
Kammaṃ kareyyuṃ samaggasaññino;
Bhikkhu siyā dvādasayojane ṭhito,
Kammañca taṃ kuppeyya vaggapaccayā;
Pañhā mesā kusalehi cintitā.

Padavītihāramattena vācāya bhaṇitena ca,
Sabbāni garukāni sappaṭikammāni;
Catusaṭṭhi āpattiyo āpajjeyya ekato,
Pañhā mesā kusalehi cintitā.

Nivattho antaravāsakena,
Diguṇaṃ saṅghāṭiṃ pāruto;
Sabbāni tāni nissaggiyāni honti,
Pañhā mesā kusalehi cintitā.

Na cāpi ñatti na ca pana kammavācā,
Na cehi bhikkhūti jino avoca;
Saraṇagamanampi na tassa atthi,
Upasampadā cassa akuppā;
Pañhā mesā kusalehi cintitā.

Itthiṃ hane na mātaraṃ,
Purisañca na pitaraṃ hane;
Haneyya anariyaṃ mando,
Tena cānantaraṃ phuse;
Pañhā mesā kusalehi cintitā.

Itthiṃ hane ca mātaraṃ,
Purisañca pitaraṃ hane;
Mātaraṃ pitaraṃ hantvā,
Na tenānantaraṃ phuse;
Pañhā mesā kusalehi cintitā.

Acodayitvā assārayitvā,
Asammukhībhūtassa kareyya kammaṃ;
Katañca kammaṃ sukataṃ bhaveyya,
Kārako ca saṃgho anāpattiko siyā;
Pañhā mesā kusalehi cintitā.

Codayitvā sārayitvā,
Sammukhībhūtassa kareyya kammaṃ;
Katañca kammaṃ akataṃ bhaveyya,
Kārako ca saṃgho sāpattiko siyā;
Pañhā mesā kusalehi cintitā.

Chindantassa āpatti,
Chindantassa anāpatti;
Chādentassa āpatti,
Chādentassa anāpatti;
Pañhā mesā kusalehi cintitā.

Saccaṃ bhaṇanto garukaṃ,
Musā ca lahu bhāsato;
Musā bhaṇanto garukaṃ,
Saccañca lahu bhāsato;
Pañhā mesā kusalehi cintitā.

18
0

Comments