51.3 Kāsumāraphaliyattheraapadāna

“Kaṇikāraṃva jotantaṃ,
nisinnaṃ pabbatantare;
Addasaṃ virajaṃ buddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Pasannacitto sumano,
sire katvāna añjaliṃ;
Kāsumārikamādāya,
buddhaseṭṭhassadāsahaṃ.

Ekatiṃse ito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kāsumāraphaliyo thero imā gāthāyo abhāsitthāti.


Kāsumāraphaliyattherassāpadānaṃ tatiyaṃ.

16
0

Comments