2.1.6.3 Anulomapuggalokāsa

»  Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha sotāyatanaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha sotāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha sotāyatanañca uppajjissati.

«  Yassa vā pana yattha sotāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti? Āmantā.

»  Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha ghānāyatanañca uppajjissati.

«  Yassa vā pana yattha…pe…  uppajjitthāti? Āmantā.

»  Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha rūpāyatanañca uppajjissati.

«  Yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti?

Asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati cakkhāyatanañca uppajjittha.

»  Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha manāyatanañca uppajjissati.

«  Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti?

Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati cakkhāyatanañca uppajjittha.

»  Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha dhammāyatanañca uppajjissati.

«  Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti?

Asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati cakkhāyatanañca uppajjittha. (Cakkhāyatanamūlakaṃ.)

»  Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca uppajjittha rūpāyatanañca uppajjissati.

«  Yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjitthāti?

Rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca uppajjissati ghānāyatanañca uppajjittha.

»  Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha manāyatanaṃ…pe…  dhammāyatanaṃ uppajjissatīti?

Kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca uppajjittha dhammāyatanañca uppajjissati.

«  Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjitthāti?

Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca uppajjissati ghānāyatanañca uppajjittha. (Ghānāyatanamūlakaṃ.)

»  Yassa yattha rūpāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjittha manāyatanañca uppajjissati.

«  Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjitthāti?

Arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati rūpāyatanañca uppajjittha.

»  Yassa yattha rūpāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatīti?

Pañcavokāre pacchimabhavikānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanañca uppajjittha dhammāyatanañca uppajjissati.

«  Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjitthāti?

Arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha. Pañcavokārānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanañca uppajjissati rūpāyatanañca uppajjittha. (Rūpāyatanamūlakaṃ.)

»  Yassa yattha manāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatīti?

Pacchimabhavikānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjittha dhammāyatanañca uppajjissati.

«  Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjitthāti?

Asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati manāyatanañca uppajjittha. (Manāyatanamūlakaṃ.)

14
0

Comments