5.1.11 Soṇakuṭikaṇṇattheragāthā

“Upasampadā ca me laddhā,
vimutto camhi anāsavo;
So ca me bhagavā diṭṭho,
vihāre ca sahāvasiṃ.

Bahudeva rattiṃ bhagavā,
abbhokāsetināmayi;
Vihārakusalo satthā,
vihāraṃ pāvisī tadā.

Santharitvāna saṅghāṭiṃ,
seyyaṃ kappesi gotamo;
Sīho selaguhāyaṃva,
pahīnabhayabheravo.

Tato kalyāṇavākkaraṇo,
sammāsambuddhasāvako;
Soṇo abhāsi saddhammaṃ,
buddhaseṭṭhassa sammukhā.

Pañcakkhandhe pariññāya,
Bhāvayitvāna añjasaṃ;
Pappuyya paramaṃ santiṃ,
Parinibbissatyanāsavo”ti.


…  Soṇo kuṭikaṇṇatthero… .

15
0

Comments