5.1.11 Soṇakuṭikaṇṇattheragāthā
“Upasampadā ca me laddhā,
vimutto camhi anāsavo;
So ca me bhagavā diṭṭho,
vihāre ca sahāvasiṃ.
Bahudeva rattiṃ bhagavā,
abbhokāsetināmayi;
Vihārakusalo satthā,
vihāraṃ pāvisī tadā.
Santharitvāna saṅghāṭiṃ,
seyyaṃ kappesi gotamo;
Sīho selaguhāyaṃva,
pahīnabhayabheravo.
Tato kalyāṇavākkaraṇo,
sammāsambuddhasāvako;
Soṇo abhāsi saddhammaṃ,
buddhaseṭṭhassa sammukhā.
Pañcakkhandhe pariññāya,
Bhāvayitvāna añjasaṃ;
Pappuyya paramaṃ santiṃ,
Parinibbissatyanāsavo”ti.
… Soṇo kuṭikaṇṇatthero… .
150