15.1.1 Aññāsikoṇḍaññattheragāthā

“Esa bhiyyo pasīdāmi,
sutvā dhammaṃ mahārasaṃ;
Virāgo desito dhammo,
anupādāya sabbaso”.

“Bahūni loke citrāni,
asmiṃ pathavimaṇḍale;
Mathenti maññe saṅkappaṃ,
subhaṃ rāgūpasaṃhitaṃ.

Rajamuhatañca vātena,
yathā meghopasammaye;
Evaṃ sammanti saṅkappā,
yadā paññāya passati.

Sabbe saṅkhārā aniccāti,
yadā paññāya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiyā.

Sabbe saṅkhārā dukkhāti,
yadā paññāya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiyā.

Sabbe dhammā anattāti,
yadā paññāya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiyā.

Buddhānubuddho yo thero,
koṇḍañño tibbanikkamo;
Pahīnajātimaraṇo,
brahmacariyassa kevalī.

Oghapāso daḷhakhilo,
Pabbato duppadālayo;
Chetvā khilañca pāsañca,
Selaṃ bhetvāna dubbhidaṃ;
Tiṇṇo pāraṅgato jhāyī,
Mutto so mārabandhanā.

Uddhato capalo bhikkhu,
mitte āgamma pāpake;
Saṃsīdati mahoghasmiṃ,
ūmiyā paṭikujjito.

Anuddhato acapalo,
nipako saṃvutindriyo;
Kalyāṇamitto medhāvī,
dukkhassantakaro siyā.

Kālapabbaṅgasaṅkāso,
kiso dhamanisanthato;
Mattaññū annapānasmiṃ,
adīnamanaso naro.

Phuṭṭho ḍaṃsehi makasehi,
araññasmiṃ brahāvane;
Nāgo saṅgāmasīseva,
sato tatrādhivāsaye.

Nābhinandāmi maraṇaṃ,
…pe…
nibbisaṃ bhatako yathā.

Nābhinandāmi maraṇaṃ,
…pe…
sampajāno patissato.

Pariciṇṇo mayā satthā,
…pe…
bhavanetti samūhatā.

Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
kiṃ me saddhivihārinā”ti.


…  Aññāsikoṇḍañño thero… .

21
0

Comments