1.7.5.6 Avagaṇḍakārakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū avagaṇḍakārakaṃ bhuñjanti…pe… .

“Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā **karaṇīyā”**ti. (46:191)

Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, phalāphale, āpadāsu, ummattakassa, ādikammikassāti.


Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments