1.1.1 Akitticariya

“Kappe ca satasahasse,
caturo ca asaṅkhiye;
Etthantare yaṃ caritaṃ,
sabbaṃ taṃ bodhipācanaṃ.

Atītakappe caritaṃ,
ṭhapayitvā bhavābhave;
Imamhi kappe caritaṃ,
pavakkhissaṃ suṇohi me.

Yadā ahaṃ brahāraññe,
suññe vipinakānane;
Ajjhogāhetvā viharāmi,
akitti nāma tāpaso.

Tadā maṃ tapatejena,
santatto tidivābhibhū;
Dhārento brāhmaṇavaṇṇaṃ,
bhikkhāya maṃ upāgami.

Pavanā ābhataṃ paṇṇaṃ,
atelañca aloṇikaṃ;
Mama dvāre ṭhitaṃ disvā,
sakaṭāhena ākiriṃ.

Tassa datvānahaṃ paṇṇaṃ,
nikkujjitvāna bhājanaṃ;
Punesanaṃ jahitvāna,
pāvisiṃ paṇṇasālakaṃ.

Dutiyampi tatiyampi,
upagañchi mamantikaṃ;
Akampito anolaggo,
evamevamadāsahaṃ.

Na me tappaccayā atthi,
sarīrasmiṃ vivaṇṇiyaṃ;
Pītisukhena ratiyā,
vītināmemi taṃ divaṃ.

Yadi māsampi dvemāsaṃ,
dakkhiṇeyyaṃ varaṃ labhe;
Akampito anolīno,
dadeyyaṃ dānamuttamaṃ.

Na tassa dānaṃ dadamāno,
yasaṃ lābhañca patthayiṃ;
Sabbaññutaṃ patthayāno,
tāni kammāni ācarin”ti.


Akitticariyaṃ paṭhamaṃ.

15
0

Comments