5.4 Sanniṭṭhāpakattheraapadāna

“Araññe kuṭikaṃ katvā,
vasāmi pabbatantare;
Lābhālābhena santuṭṭho,
yasena ayasena ca.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Vasīsatasahassehi,
āgacchi mama santikaṃ.

Upāgataṃ mahānāgaṃ,
jalajuttamanāmakaṃ;
Tiṇasantharaṃ paññāpetvā,
adāsiṃ satthuno ahaṃ.

Pasannacitto sumano,
āmaṇḍaṃ pānīyañcahaṃ;
Adāsiṃ ujubhūtassa,
vippasannena cetasā.

Satasahassito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
āmaṇḍassa idaṃ phalaṃ.

Ekatālīsakappamhi,
eko āsiṃ arindamo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sanniṭṭhāpako thero imā gāthāyo abhāsitthāti.


Sanniṭṭhāpakattherassāpadānaṃ catutthaṃ.

15
0

Comments