4.8 Pasūrasutta

Idheva suddhī iti vādayanti,
Nāññesu dhammesu visuddhimāhu;
Yaṃ nissitā tattha subhaṃ vadānā,
_Paccekasaccesu puthū niviṭṭhā. _

Te vādakāmā parisaṃ vigayha,
Bālaṃ dahantī mithu aññamaññaṃ;
Vadanti te aññasitā kathojjaṃ,
_Pasaṃsakāmā kusalā vadānā. _

Yutto kathāyaṃ parisāya majjhe,
Pasaṃsamicchaṃ vinighāti hoti;
Apāhatasmiṃ pana maṅku hoti,
_Nindāya so kuppati randhamesī. _

Yamassa vādaṃ parihīnamāhu,
Apāhataṃ pañhavimaṃsakāse;
Paridevati socati hīnavādo,
_Upaccagā manti anutthunāti. _

Ete vivādā samaṇesu jātā,
Etesu ugghātinighāti hoti;
Etampi disvā virame kathojjaṃ,
_Na haññadatthatthi pasaṃsalābhā. _

Pasaṃsito vā pana tattha hoti,
Akkhāya vādaṃ parisāya majjhe;
So hassatī unnamatī ca tena,
_Pappuyya tamatthaṃ yathā mano ahu. _

Yā unnatī sāssa vighātabhūmi,
Mānātimānaṃ vadate paneso;
Etampi disvā na vivādayetha,
_Na hi tena suddhiṃ kusalā vadanti. _

Sūro yathā rājakhādāya puṭṭho,
Abhigajjameti paṭisūramicchaṃ;
Yeneva so tena palehi sūra,
_Pubbeva natthi yadidaṃ yudhāya. _

Ye diṭṭhimuggayha vivādayanti,
Idameva saccanti ca vādayanti;
Te tvaṃ vadassū na hi tedha atthi,
_Vādamhi jāte paṭisenikattā. _

Visenikatvā pana ye caranti,
Diṭṭhīhi diṭṭhiṃ avirujjhamānā;
Tesu tvaṃ kiṃ labhetho pasūra,
_Yesīdha natthī paramuggahītaṃ. _

Atha tvaṃ pavitakkamāgamā,
Manasā diṭṭhigatāni cintayanto;
Dhonena yugaṃ samāgamā,
_Na hi tvaṃ sakkhasi sampayātaveti. _


Pasūrasuttaṃ aṭṭhamaṃ.

17
0

Comments