27.5 Biḷālidāyakattheraapadāna

“Himavantassāvidūre,
romaso nāma pabbato;
Tamhi pabbatapādamhi,
samaṇo bhāvitindriyo.

Biḷāliyo gahetvāna,
samaṇassa adāsahaṃ;
Anumodi mahāvīro,
sayambhū aparājito.

Biḷālī te mama dinnā,
vippasannena cetasā;
Bhave nibbattamānamhi,
phalaṃ nibbattataṃ tava.

Catunnavutito kappe,
yaṃ biḷālimadāsahaṃ;
Duggatiṃ nābhijānāmi,
biḷāliyā idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.


Biḷālidāyakattherassāpadānaṃ pañcamaṃ.

16
0

Comments