25.2 Nāgakesariyattheraapadāna

“Dhanuṃ advejjhaṃ katvāna,
vanamajjhogahiṃ ahaṃ;
Kesaraṃ ogataṃ disvā,
patapattaṃ samuṭṭhitaṃ.

Ubho hatthehi paggayha,
sire katvāna añjaliṃ;
Buddhassa abhiropesiṃ,
tissassa lokabandhuno.

Dvenavute ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Tesattatimhi kappamhi,
satta kesaranāmakā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.


Nāgakesariyattherassāpadānaṃ dutiyaṃ.

17
0

Comments