Kamma

Arūpī dhammo arūpissa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  arūpī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  arūpī cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo.

Arūpī dhammo rūpissa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  arūpī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  arūpī cetanā kaṭattārūpānaṃ kammapaccayena paccayo.

Arūpī dhammo rūpissa ca arūpissa ca dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  arūpī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  arūpī cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

11
0

Comments