2.6 Kapilasutta (dhammacariyasutta)

Dhammacariyaṃ brahmacariyaṃ,
Etadāhu vasuttamaṃ;
Pabbajitopi ce hoti,
_Agārā anagāriyaṃ. _

So ce mukharajātiko,
vihesābhirato mago;
Jīvitaṃ tassa pāpiyo,
_rajaṃ vaḍḍheti attano. _

Kalahābhirato bhikkhu,
Mohadhammena āvuto;
Akkhātampi na jānāti,
_Dhammaṃ buddhena desitaṃ. _

Vihesaṃ bhāvitattānaṃ,
avijjāya purakkhato;
Saṃkilesaṃ na jānāti,
_maggaṃ nirayagāminaṃ. _

Vinipātaṃ samāpanno,
gabbhā gabbhaṃ tamā tamaṃ;
Sa ve tādisako bhikkhu,
_pecca dukkhaṃ nigacchati. _

Gūthakūpo yathā assa,
sampuṇṇo gaṇavassiko;
Yo ca evarūpo assa,
_dubbisodho hi sāṅgaṇo. _

Yaṃ evarūpaṃ jānātha,
bhikkhavo gehanissitaṃ;
Pāpicchaṃ pāpasaṅkappaṃ,
_pāpaācāragocaraṃ. _

Sabbe samaggā hutvāna,
abhinibbajjiyātha naṃ;
Kāraṇḍavaṃ niddhamatha,
_kasambuṃ apakassatha. _

Tato palāpe vāhetha,
Assamaṇe samaṇamānine;
Niddhamitvāna pāpicche,
_Pāpaācāragocare. _

Suddhā suddhehi saṃvāsaṃ,
Kappayavho patissatā;
Tato samaggā nipakā,
_Dukkhassantaṃ karissathāti. _


Dhammacariyasuttaṃ chaṭṭhaṃ.

16
0

Comments