3.2.2 Paccanīka

»  Yo cakkhundriyaṃ na parijānittha so domanassindriyaṃ nappajahitthāti?

Dve puggalā cakkhundriyaṃ na parijānittha, no ca domanassindriyaṃ nappajahittha. Cha puggalā cakkhundriyañca na parijānittha domanassindriyañca nappajahittha.

«  Yo vā pana domanassindriyaṃ nappajahittha so cakkhundriyaṃ na parijānitthāti? Āmantā.

»  Yo cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā cakkhundriyaṃ na parijānittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā cakkhundriyañca na parijānittha anaññātaññassāmītindriyañca na bhāvittha.

«  Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānitthāti? Āmantā.

»  Yo cakkhundriyaṃ na parijānittha so aññindriyaṃ na bhāvitthāti? Āmantā.

«  Yo vā pana aññindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānitthāti? Āmantā.

»  Yo cakkhundriyaṃ na parijānittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānitthāti?

Yo aggaphalaṃ sacchikaroti so aññātāvindriyaṃ na sacchikarittha, no ca cakkhundriyaṃ na parijānittha. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānittha. (Cakkhundriyamūlakaṃ.)

»  Yo domanassindriyaṃ nappajahittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cattāro puggalā domanassindriyaṃ nappajahittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā domanassindriyañca nappajahittha anaññātaññassāmītindriyañca na bhāvittha.

«  Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahitthāti? Āmantā.

»  Yo domanassindriyaṃ nappajahittha so aññindriyaṃ na bhāvitthāti? Āmantā.

«  Yo vā pana aññindriyaṃ na bhāvittha so domanassindriyaṃ nappajahitthāti?

Dve puggalā aññindriyaṃ na bhāvittha, no ca domanassindriyaṃ nappajahittha. Cha puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahittha.

»  Yo domanassindriyaṃ nappajahittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so domanassindriyaṃ nappajahitthāti?

Tayo puggalā aññātāvindriyaṃ na sacchikarittha, no ca domanassindriyaṃ nappajahittha. Cha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahittha. (Domanassindriyamūlakaṃ.)

»  Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññindriyaṃ na bhāvitthāti? Āmantā.

«  Yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Cha puggalā aññindriyaṃ na bhāvittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāvittha.

»  Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so anaññātaññassāmītindriyaṃ na bhāvitthāti?

Satta puggalā aññātāvindriyaṃ na sacchikarittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā aññātāvindriyañca na sacchikarittha anaññātaññassāmītindriyañca na bhāvittha. (Anaññātaññassāmītindriyamūlakaṃ.)

»  Yo aññindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikaritthāti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvitthāti?

Yo aggaphalaṃ sacchikaroti so aññātāvindriyaṃ na sacchikarittha, no ca aññindriyaṃ na bhāvittha. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāvittha. (Aññindriyamūlakaṃ.)

15
0

Comments