1.5.9 Maccharisutta

“Yedha maccharino loke,
kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ,
antarāyakarā narā.

Kīdiso tesaṃ vipāko,
samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.

“Yedha maccharino loke,
kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ,
antarāyakarā narā.

Nirayaṃ tiracchānayoniṃ,
yamalokaṃ upapajjare;
Sace enti manussattaṃ,
dalidde jāyare kule.

Coḷaṃ piṇḍo ratī khiḍḍā,
yattha kicchena labbhati;
Parato āsīsare bālā,
tampi tesaṃ na labbhati;
Diṭṭhe dhammesa vipāko,
samparāye ca duggatī”ti.

“Itihetaṃ vijānāma,
aññaṃ pucchāma gotama;
Yedha laddhā manussattaṃ,
vadaññū vītamaccharā.

Buddhe pasannā dhamme ca,
saṃghe ca tibbagāravā;
Kīdiso tesaṃ vipāko,
samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.

“Yedha laddhā manussattaṃ,
vadaññū vītamaccharā;
Buddhe pasannā dhamme ca,
saṃghe ca tibbagāravā;
Ete saggā pakāsanti,
yattha te upapajjare.

Sace enti manussattaṃ,
aḍḍhe ājāyare kule;
Coḷaṃ piṇḍo ratī khiḍḍā,
yatthākicchena labbhati.

Parasambhatesu bhogesu,
vasavattīva modare;
Diṭṭhe dhammesa vipāko,
samparāye ca suggatī”ti.

15
0

Comments