2.1.2 Bhūridattacariya

“Punāparaṃ yadā homi,
bhūridatto mahiddhiko;
Virūpakkhena mahāraññā,
devalokamagañchahaṃ.

Tattha passitvāhaṃ deve,
ekantaṃ sukhasamappite;
Taṃ saggagamanatthāya,
sīlabbataṃ samādiyiṃ.

Sarīrakiccaṃ katvāna,
bhutvā yāpanamattakaṃ;
Caturo aṅge adhiṭṭhāya,
semi vammikamuddhani.

‘Chaviyā cammena maṃsena,
Nahāruaṭṭhikehi vā;
Yassa etena karaṇīyaṃ,
Dinnaṃyeva harātu so’.

Saṃsito akataññunā,
ālampāyano mamaggahi;
Peḷāya pakkhipitvāna,
kīḷeti maṃ tahiṃ tahiṃ.

Peḷāya pakkhipantepi,
sammaddantepi pāṇinā;
Ālampāyane na kuppāmi,
sīlakhaṇḍabhayā mama.

Sakajīvitapariccāgo,
tiṇato lahuko mama;
Sīlavītikkamo mayhaṃ,
pathavīuppatanaṃ viya.

Nirantaraṃ jātisataṃ,
cajeyyaṃ mama jīvitaṃ;
Neva sīlaṃ pabhindeyyaṃ,
catuddīpāna hetupi.

Api cāhaṃ sīlarakkhāya,
Sīlapāramipūriyā;
Na karomi citte aññathattaṃ,
Pakkhipantampi peḷake”ti.


Bhūridattacariyaṃ dutiyaṃ.

15
0

Comments