1.28 Aṅgulimālacoravatthu

Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. Manussā passitvā ubbijjantipi, uttasantipi, palāyantipi, aññenapi gacchanti, aññenapi mukhaṃ karonti, dvārampi thakenti. Manussā ujjhāyanti khiyyanti vipācenti—

“kathañhi nāma samaṇā sakyaputtiyā dhajabandhaṃ coraṃ pabbājessantī”ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…  “na, bhikkhave, dhajabandho coro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā”ti.

17
0

Comments