1.7.6.8 Daṇḍapāṇisikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū daṇḍapāṇissa dhammaṃ desenti…pe… .

**“Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā”**ti. (58:203)

Daṇḍo nāma majjhimassa purisassa catuhattho daṇḍo. Tato ukkaṭṭho adaṇḍo, omako adaṇḍo.

Na daṇḍapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca daṇḍapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Anāpatti—  asañcicca…pe…  ādikammikassāti.


Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments