5.2 Tissametteyyamāṇavapucchā

“Kodha santusito loke, (iccāyasmā tissametteyyo)
Kassa no santi iñjitā;
Ko ubhantamabhiññāya,
Majjhe mantā na lippati;
Kaṃ brūsi mahāpurisoti,
_Ko idha sibbinimaccagā”. _

“Kāmesu brahmacariyavā, (metteyyāti bhagavā)
Vītataṇho sadā sato;
Saṅkhāya nibbuto bhikkhu,
_Tassa no santi iñjitā. _

So ubhantamabhiññāya,
Majjhe mantā na lippati;
Taṃ brūmi mahāpurisoti,
_So idha sibbinimaccagā”ti. _


Tissametteyyamāṇavapucchā dutiyā.

16
0

Comments