1.2.1.9 Ādittasutta

Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, ādittaṃ, vedanā ādittā, saññā ādittā, saṅkhārā ādittā, viññāṇaṃ ādittaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi…  saññāyapi…  saṅkhāresupi…  viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.


Navamaṃ.

14
0

Comments