1.5.5 Sandiṭṭhikadhammasutta
“‘Sandiṭṭhiko dhammo, sandiṭṭhiko dhammo’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā”ti?
“Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā pariyāyena…pe… .
Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenā”ti.
Pañcamaṃ.
150