2.1.5 Mahiṃsarājacariya

“Punāparaṃ yadā homi,
mahiṃso pavanacārako;
Pavaḍḍhakāyo balavā,
mahanto bhīmadassano.

Pabbhāre giridugge ca,
rukkhamūle dakāsaye;
Hotettha ṭhānaṃ mahiṃsānaṃ,
koci koci tahiṃ tahiṃ.

Vicaranto brahāraññe,
ṭhānaṃ addasa bhaddakaṃ;
Taṃ ṭhānaṃ upagantvāna,
tiṭṭhāmi ca sayāmi ca.

Athettha kapimāgantvā,
pāpo anariyo lahu;
Khandhe nalāṭe bhamuke,
mutteti ohadeti taṃ.

Sakimpi divasaṃ dutiyaṃ,
tatiyaṃ catutthampi ca;
Dūseti maṃ sabbakālaṃ,
tena homi upadduto.

Mamaṃ upaddutaṃ disvā,
yakkho maṃ idamabravi;
‘Nāsehetaṃ chavaṃ pāpaṃ,
siṅgehi ca khurehi ca’.

Evaṃ vutte, tadā yakkhe,
ahaṃ taṃ idamabraviṃ;
‘Kiṃ tvaṃ makkhesi kuṇapena,
pāpena anariyena maṃ.

Yadihaṃ tassa pakuppeyyaṃ,
tato hīnataro bhave;
Sīlañca me pabhijjeyya,
viññū ca garaheyyu maṃ.

Hīḷitā jīvitā vāpi,
parisuddhena mataṃ varaṃ;
Kyāhaṃ jīvitahetūpi,
kāhāmi paraheṭhanaṃ’.

Mamevāyaṃ maññamāno,
aññepevaṃ karissati;
Teva tassa vadhissanti,
sā me mutti bhavissati.

Hīnamajjhimaukkaṭṭhe,
sahanto avamānitaṃ;
Evaṃ labhati sappañño,
manasā yathāpatthitan”ti.


Mahiṃsarājacariyaṃ pañcamaṃ.

15
0

Comments