2.1.4.3 Mūlakanaya

»  Ye keci nāmā dhammā, sabbe te nāmamūlakāti?

Ahetukaṃ nāmaṃ na nāmamūlakaṃ. Sahetukaṃ nāmaṃ nāmamūlakaṃ.

«  Ye vā pana nāmamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlakañceva nāmañca.

»  Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlakāti?

Ahetukaṃ nāmaṃ nāmamūlena na ekamūlakaṃ. Sahetukaṃ nāmaṃ nāmamūlena ekamūlakaṃ.

«  Ye vā pana nāmamūlena ekamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlena ekamūlakañceva nāmañca.

»  Ye keci nāmamūlena ekamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlakā, na ca aññamaññamūlakā.

«  Ye vā pana nāmamūlena aññamaññamūlakā, sabbe te dhammā nāmāti? Āmantā.

12
0

Comments