1. Tipitaka
  2. Suttantapiṭaka (Sutta)
  3. Saṃyuttanikāya (S)
  4. Sagāthāvaggasaṃyuttapāḷi
  5. 1 Devatāsaṃyutta
  6. 1.6 Jarāvagga

1.6.1 Jarāsutta

E
evame2025. 7. 30.

“Kiṃsu yāva jarā sādhu,
kiṃsu sādhu patiṭṭhitaṃ;
Kiṃsu narānaṃ ratanaṃ,
kiṃsu corehi dūharan”ti.

“Sīlaṃ yāva jarā sādhu,
saddhā sādhu patiṭṭhitā;
Paññā narānaṃ ratanaṃ,
puññaṃ corehi dūharan”ti.

16
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame