1.5.3 Paññāvimuttasutta
“‘Paññāvimutto, paññāvimutto’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, paññāvimutto vutto bhagavatā”ti?
“Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā pariyāyena…pe… .
Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā nippariyāyenā”ti.
Tatiyaṃ.
150