2.1.2.4.1 Lasuṇavagga

Lasuṇaṃ khādantī dve āpattiyo āpajjati. Khādissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Sambādhe lomaṃ saṃharāpentī dve āpattiyo āpajjati. Saṃharāpeti, payoge dukkaṭaṃ; saṃharāpite āpatti pācittiyassa.

Talaghātakaṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate āpatti pācittiyassa.

Jatumaṭṭhakaṃ ādiyantī dve āpattiyo āpajjati. Ādiyati, payoge dukkaṭaṃ, ādinne āpatti pācittiyassa.

Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantī dve āpattiyo āpajjati. Ādiyati, payoge dukkaṭaṃ; ādinne āpatti pācittiyassa.

Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Āmakadhaññaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍentī dve āpattiyo āpajjati. Chaḍḍeti, payoge dukkaṭaṃ; chaḍḍite āpatti pācittiyassa.

Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentī dve āpattiyo āpajjati. Chaḍḍeti, payoge dukkaṭaṃ; chaḍḍite āpatti pācittiyassa.

Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantī dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa.


Lasuṇavaggo paṭhamo.

10
0

Comments