6.1 Pañcasatamattātherīgāthā

“Yassa maggaṃ na jānāsi,
āgatassa gatassa vā;
Taṃ kuto cāgataṃ sattaṃ,
‘mama putto’ti rodasi.

Maggañca khossa jānāsi,
āgatassa gatassa vā;
Na naṃ samanusocesi,
evaṃdhammā hi pāṇino.

Ayācito tatāgacchi,
nānuññāto ito gato;
Kutoci nūna āgantvā,
vasitvā katipāhakaṃ;
Itopi aññena gato,
tatopaññena gacchati.

Peto manussarūpena,
saṃsaranto gamissati;
Yathāgato tathā gato,
kā tattha paridevanā”.

“Abbahī vata me sallaṃ,
duddasaṃ hadayassitaṃ;
Yā me sokaparetāya,
puttasokaṃ byapānudi.

Sājja abbūḷhasallāhaṃ,
Nicchātā parinibbutā;
Buddhaṃ dhammañca saṃghañca,
Upemi saraṇaṃ muniṃ”.

Itthaṃ sudaṃ pañcasatamattā therī bhikkhuniyo…pe… .

18
0

Comments