4.3.2 Duddubhajātaka

“Duddubhāyati bhaddante,
yasmiṃ dese vasāmahaṃ;
Ahampetaṃ na jānāmi,
kimetaṃ duddubhāyati”.

“Beluvaṃ patitaṃ sutvā,
duddubhanti saso javi;
Sasassa vacanaṃ sutvā,
santattā migavāhinī.

Appatvā padaviññāṇaṃ,
paraghosānusārino;
Panādaparamā bālā,
te honti parapattiyā.

Ye ca sīlena sampannā,
paññāyūpasame ratā;
Ārakā viratā dhīrā,
na honti parapattiyā”ti.


Duddubhajātakaṃ dutiyaṃ.

16
0

Comments